- Adāsi me akāsi me
- Aggato ve pasannānaṁ
- A good word of the Blessed One’s reputation has spread as follows
- Ahaṁ sukhito homi niddukkho homi, avero homi, abyāpajjho homi, anīgho homi
- Ajja mayā apaccavekkhitvā yaṁ cīvaraṁ paribhuttaṁ, taṁ yāvadeva sītassa
- Ākāsatthā ca bhummatthā
- Ānāpānassati bhikkhave bhāvitā bahulīkatā
- Aneka-jāti-saṁsāraṁ
- Aniccā vata saṅkhārā
- Aññadatthu haro mitto
- Anuññāsi kho bhagavā
- Anuttaraṁ abhisambodhiṁ sambujjhitvā tathāgato
- Appamāṇo buddho
- Appasannehi nāthassa sāsane sādhusammate
- Araññe rukkha-mūle vā
- Atītaṁ nānvāgameyya
- Atthi bhikkhave ajātaṁ abhūtaṁ akataṁ asaṅkhataṁ
- Atthi loke sīla-guṇo
- Attūpamāya sabbesaṁ
- Ayaṁ kho me kāyo uddhaṁ pādatalā adho kesamatthakā
- Āyu-do bala-do dhīro
- Bāhuṁ sahassam-abhinimmita sāvudhan-taṁ
- Bahuṁ ve saraṇaṁ yanti
- Bhārā have pañcakkhandhā
- Bhāsitam idaṁ tena bhagavatā jānatā passatā
- Bhavatu sabba-maṅgalaṁ rakkhantu sabba-devatā
- Bhummānaṁ devānaṁ saddaṁ sutvā, cātummahārājikā devā
- Bhuttā bhogā bhaṭā bhaccā
- Bojjhaṅgo sati-saṅkhāto
- Born of the Dhamma, that Saṅgha which has practised well
- Buddhaṁ saraṇaṁ gacchāmi
- Buddhānussati mettā ca
- Buddho susuddho karuṇā-mahaṇṇavo
- Buddh’vārahanta-varatādiguṇābhiyutto
- Cha paññattiyo khandhapaññatti, āyatanapaññatti, dhātupaññatti, saccapaññatti
- Chinda sotaṁ parakkamma
- Dānañ-ca peyya-vajjañ-ca
- Dasa ime bhikkhave dhammā pabbajitena abhiṇhaṁ paccavekkhitabbā, katame dasa
- Devo vassatu kālena
- Dukkhappattā ca niddukkhā
- Evaṁ svākkhāto bhikkhave mayā dhammo
- Gandha-sambhāra-yuttena
- Ghana-sārappadittena
- Handa dāni bhikkhave āmantayāmi vo
- Hetu-paccayo, ārammaṇa-paccayo
- Idaṁ te/vo/no/me ñātīnaṁ hotu
- Idaṁ te/vo/no/me ñātīnaṁ hotu
- Iminā puññakammena upajjhāyā guṇuttarā
- Iti pi so bhagavā arahaṁ sammā-sambuddho
- It is excellent because it is well expounded
- I will abide pervading one quarter
- Jarā-dhammomhi jaraṁ anatīto
- Jayanto bodhiyā mūle
- Kāle dadanti sapaññā
- Karaṇīyam-attha-kusalena
- Kusalā dhammā
- Mahā-kāruṇiko nātho
- May I abide in well-being,
- Mettañ-ca sabba-lokasmiṁ
- Mettā-sahagatena cetasā ekaṁ disaṁ pharitvā viharati
- Nakkhatta-yakkha-bhūtānaṁ
- Namo arahato sammā
- Natthi me saraṇaṁ aññaṁ buddho me saraṇaṁ varaṁ
- Pañcakkhandhā
- Pasannā hontu sabbe pi
- Paṭisaṅkhā yoniso cīvaraṁ paṭisevāmi
- Puggalo upalabbhati saccikaṭṭha-paramatthenā’ti
- Puññass’idāni katassa
- Ratanattay’ānubhāvena
- Sā attha-laddhā sukhitā
- Sabba-buddh’ānubhāvena
- Sabba-pāpassa akaraṇaṁ
- Sabba-roga-vinimutto
- Sabbe saṅkhārā aniccā
- Sabbe sattā sadā hontu
- Saddhammajo supaṭipatti-guṇādiyutto
- Sakkatvā buddharatanaṁ
- Sambuddhe aṭṭhavīsañca
- Saṅgaho asaṅgaho
- Satthu-garu dhamma-garu
- Siri-dhiti-mati-tejo-jayasiddhi-mahiddhi-mahāguṇā-parimita-puññādhikarassa
- Sītaṁ uṇhaṁ paṭihanti
- So attha-laddho sukhito
- Supaṭipanno bhagavato sāvakasaṅgho
- Svākkhātat’ādiguṇa-yoga-vasena seyyo
- Svākkhāto bhagavatā dhammo
- Taṁ kho pana bhagavantaṁ evaṁ kalyāṇo kittisaddo abbhuggato
- Te attha-laddhā sukhitā
- The Buddha, absolutely pure, with ocean-like compassion
- The Buddha, the truly worthy one, endowed with
- The Dhamma is well expounded by the Blessed One
- The factors for Awakening include: mindfulness, analysis of qualities
- The Tathāgata is the Pure One, the Perfectly Enlightened One
- They are the Blessed One’s disciples, who have practised well
- This is what should be done
- Through the goodness that arises from my practice
- To the Blessed One, the Lord, who fully attained perfect enlightenment
- Udet’ayañ-cakkhumā eka-rājā
- Vadhissamenanti parāmasanto
- Vandāmi cetiyaṁ sabbaṁ
- Vaṇṇa-gandha-guṇopetaṁ
- Veneyyadamanopāye sabbaso pāramiṁ gato
- Vipassissa nam’atthu
- Vipatti-paṭibāhāya sabba-sampatti-siddhiyā
- Virūpakkhehi me mettaṁ
- Yā devatā santi vihāra-vāsinī
- Yan-dāni me kataṁ puññaṁ
- Yan-dunnimittaṁ avamaṅgalañ-ca
- Yānīdha bhūtāni samāgatāni
- Yaṅ kiñci kusalaṁ kammaṁ
- Yaṅkiñci ratanaṁ loke
- Yaṅkiñci vittaṁ idha vā huraṁ vā
- Yantaṁ sattehi dukkhena ñeyyaṁ anattalakkhaṇaṁ
- Yasmiṁ padese kappeti
- Yassa mūle nissino va
- Yassa saddhā tathāgate
- Yathā paccayaṁ pavattamānaṁ dhātu-mattam-ev’etaṁ
- Yathā pi selā vipulā
- Yathā vāri-vahā pūrā paripūrenti sāgaraṁ
- Yato’haṁ bhagini ariyāya jātiyā jāto
- Ye ca atītā sambuddhā
- Ye dhammā hetuppabhavā
- Ye keci kusalā dhammā, sabbe te kusalamūlā
- Yo cakkhumā moha-malāpakaṭṭho
- Yo so bhagavā arahaṁ sammāsambuddho
- Yo so supaṭipanno bhagavato sāvakasaṅgho
- Yo so svākkhāto bhagavatā dhammo
- Yo so tathāgato arahaṁ sammāsambuddho